Declension table of ?śākhāvāta

Deva

MasculineSingularDualPlural
Nominativeśākhāvātaḥ śākhāvātau śākhāvātāḥ
Vocativeśākhāvāta śākhāvātau śākhāvātāḥ
Accusativeśākhāvātam śākhāvātau śākhāvātān
Instrumentalśākhāvātena śākhāvātābhyām śākhāvātaiḥ śākhāvātebhiḥ
Dativeśākhāvātāya śākhāvātābhyām śākhāvātebhyaḥ
Ablativeśākhāvātāt śākhāvātābhyām śākhāvātebhyaḥ
Genitiveśākhāvātasya śākhāvātayoḥ śākhāvātānām
Locativeśākhāvāte śākhāvātayoḥ śākhāvāteṣu

Compound śākhāvāta -

Adverb -śākhāvātam -śākhāvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria