Declension table of ?śākhāsthi

Deva

NeuterSingularDualPlural
Nominativeśākhāsthi śākhāsthinī śākhāsthīni
Vocativeśākhāsthi śākhāsthinī śākhāsthīni
Accusativeśākhāsthi śākhāsthinī śākhāsthīni
Instrumentalśākhāsthinā śākhāsthibhyām śākhāsthibhiḥ
Dativeśākhāsthine śākhāsthibhyām śākhāsthibhyaḥ
Ablativeśākhāsthinaḥ śākhāsthibhyām śākhāsthibhyaḥ
Genitiveśākhāsthinaḥ śākhāsthinoḥ śākhāsthīnām
Locativeśākhāsthini śākhāsthinoḥ śākhāsthiṣu

Compound śākhāsthi -

Adverb -śākhāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria