Declension table of ?śākhāsthā

Deva

FeminineSingularDualPlural
Nominativeśākhāsthā śākhāsthe śākhāsthāḥ
Vocativeśākhāsthe śākhāsthe śākhāsthāḥ
Accusativeśākhāsthām śākhāsthe śākhāsthāḥ
Instrumentalśākhāsthayā śākhāsthābhyām śākhāsthābhiḥ
Dativeśākhāsthāyai śākhāsthābhyām śākhāsthābhyaḥ
Ablativeśākhāsthāyāḥ śākhāsthābhyām śākhāsthābhyaḥ
Genitiveśākhāsthāyāḥ śākhāsthayoḥ śākhāsthānām
Locativeśākhāsthāyām śākhāsthayoḥ śākhāsthāsu

Adverb -śākhāstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria