Declension table of ?śākhāskandha

Deva

MasculineSingularDualPlural
Nominativeśākhāskandhaḥ śākhāskandhau śākhāskandhāḥ
Vocativeśākhāskandha śākhāskandhau śākhāskandhāḥ
Accusativeśākhāskandham śākhāskandhau śākhāskandhān
Instrumentalśākhāskandhena śākhāskandhābhyām śākhāskandhaiḥ śākhāskandhebhiḥ
Dativeśākhāskandhāya śākhāskandhābhyām śākhāskandhebhyaḥ
Ablativeśākhāskandhāt śākhāskandhābhyām śākhāskandhebhyaḥ
Genitiveśākhāskandhasya śākhāskandhayoḥ śākhāskandhānām
Locativeśākhāskandhe śākhāskandhayoḥ śākhāskandheṣu

Compound śākhāskandha -

Adverb -śākhāskandham -śākhāskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria