Declension table of ?śākhāpura

Deva

NeuterSingularDualPlural
Nominativeśākhāpuram śākhāpure śākhāpurāṇi
Vocativeśākhāpura śākhāpure śākhāpurāṇi
Accusativeśākhāpuram śākhāpure śākhāpurāṇi
Instrumentalśākhāpureṇa śākhāpurābhyām śākhāpuraiḥ
Dativeśākhāpurāya śākhāpurābhyām śākhāpurebhyaḥ
Ablativeśākhāpurāt śākhāpurābhyām śākhāpurebhyaḥ
Genitiveśākhāpurasya śākhāpurayoḥ śākhāpurāṇām
Locativeśākhāpure śākhāpurayoḥ śākhāpureṣu

Compound śākhāpura -

Adverb -śākhāpuram -śākhāpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria