Declension table of ?śākhāpuṣpapalāśavatā

Deva

FeminineSingularDualPlural
Nominativeśākhāpuṣpapalāśavatā śākhāpuṣpapalāśavate śākhāpuṣpapalāśavatāḥ
Vocativeśākhāpuṣpapalāśavate śākhāpuṣpapalāśavate śākhāpuṣpapalāśavatāḥ
Accusativeśākhāpuṣpapalāśavatām śākhāpuṣpapalāśavate śākhāpuṣpapalāśavatāḥ
Instrumentalśākhāpuṣpapalāśavatayā śākhāpuṣpapalāśavatābhyām śākhāpuṣpapalāśavatābhiḥ
Dativeśākhāpuṣpapalāśavatāyai śākhāpuṣpapalāśavatābhyām śākhāpuṣpapalāśavatābhyaḥ
Ablativeśākhāpuṣpapalāśavatāyāḥ śākhāpuṣpapalāśavatābhyām śākhāpuṣpapalāśavatābhyaḥ
Genitiveśākhāpuṣpapalāśavatāyāḥ śākhāpuṣpapalāśavatayoḥ śākhāpuṣpapalāśavatānām
Locativeśākhāpuṣpapalāśavatāyām śākhāpuṣpapalāśavatayoḥ śākhāpuṣpapalāśavatāsu

Adverb -śākhāpuṣpapalāśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria