Declension table of ?śākhāpuṣpapalāśavat

Deva

NeuterSingularDualPlural
Nominativeśākhāpuṣpapalāśavat śākhāpuṣpapalāśavantī śākhāpuṣpapalāśavatī śākhāpuṣpapalāśavanti
Vocativeśākhāpuṣpapalāśavat śākhāpuṣpapalāśavantī śākhāpuṣpapalāśavatī śākhāpuṣpapalāśavanti
Accusativeśākhāpuṣpapalāśavat śākhāpuṣpapalāśavantī śākhāpuṣpapalāśavatī śākhāpuṣpapalāśavanti
Instrumentalśākhāpuṣpapalāśavatā śākhāpuṣpapalāśavadbhyām śākhāpuṣpapalāśavadbhiḥ
Dativeśākhāpuṣpapalāśavate śākhāpuṣpapalāśavadbhyām śākhāpuṣpapalāśavadbhyaḥ
Ablativeśākhāpuṣpapalāśavataḥ śākhāpuṣpapalāśavadbhyām śākhāpuṣpapalāśavadbhyaḥ
Genitiveśākhāpuṣpapalāśavataḥ śākhāpuṣpapalāśavatoḥ śākhāpuṣpapalāśavatām
Locativeśākhāpuṣpapalāśavati śākhāpuṣpapalāśavatoḥ śākhāpuṣpapalāśavatsu

Adverb -śākhāpuṣpapalāśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria