Declension table of ?śākhāpuṣpapalāśavat

Deva

MasculineSingularDualPlural
Nominativeśākhāpuṣpapalāśavān śākhāpuṣpapalāśavantau śākhāpuṣpapalāśavantaḥ
Vocativeśākhāpuṣpapalāśavan śākhāpuṣpapalāśavantau śākhāpuṣpapalāśavantaḥ
Accusativeśākhāpuṣpapalāśavantam śākhāpuṣpapalāśavantau śākhāpuṣpapalāśavataḥ
Instrumentalśākhāpuṣpapalāśavatā śākhāpuṣpapalāśavadbhyām śākhāpuṣpapalāśavadbhiḥ
Dativeśākhāpuṣpapalāśavate śākhāpuṣpapalāśavadbhyām śākhāpuṣpapalāśavadbhyaḥ
Ablativeśākhāpuṣpapalāśavataḥ śākhāpuṣpapalāśavadbhyām śākhāpuṣpapalāśavadbhyaḥ
Genitiveśākhāpuṣpapalāśavataḥ śākhāpuṣpapalāśavatoḥ śākhāpuṣpapalāśavatām
Locativeśākhāpuṣpapalāśavati śākhāpuṣpapalāśavatoḥ śākhāpuṣpapalāśavatsu

Compound śākhāpuṣpapalāśavat -

Adverb -śākhāpuṣpapalāśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria