Declension table of ?śākhāprakṛti

Deva

FeminineSingularDualPlural
Nominativeśākhāprakṛtiḥ śākhāprakṛtī śākhāprakṛtayaḥ
Vocativeśākhāprakṛte śākhāprakṛtī śākhāprakṛtayaḥ
Accusativeśākhāprakṛtim śākhāprakṛtī śākhāprakṛtīḥ
Instrumentalśākhāprakṛtyā śākhāprakṛtibhyām śākhāprakṛtibhiḥ
Dativeśākhāprakṛtyai śākhāprakṛtaye śākhāprakṛtibhyām śākhāprakṛtibhyaḥ
Ablativeśākhāprakṛtyāḥ śākhāprakṛteḥ śākhāprakṛtibhyām śākhāprakṛtibhyaḥ
Genitiveśākhāprakṛtyāḥ śākhāprakṛteḥ śākhāprakṛtyoḥ śākhāprakṛtīnām
Locativeśākhāprakṛtyām śākhāprakṛtau śākhāprakṛtyoḥ śākhāprakṛtiṣu

Compound śākhāprakṛti -

Adverb -śākhāprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria