Declension table of ?śākhāpavitra

Deva

NeuterSingularDualPlural
Nominativeśākhāpavitram śākhāpavitre śākhāpavitrāṇi
Vocativeśākhāpavitra śākhāpavitre śākhāpavitrāṇi
Accusativeśākhāpavitram śākhāpavitre śākhāpavitrāṇi
Instrumentalśākhāpavitreṇa śākhāpavitrābhyām śākhāpavitraiḥ
Dativeśākhāpavitrāya śākhāpavitrābhyām śākhāpavitrebhyaḥ
Ablativeśākhāpavitrāt śākhāpavitrābhyām śākhāpavitrebhyaḥ
Genitiveśākhāpavitrasya śākhāpavitrayoḥ śākhāpavitrāṇām
Locativeśākhāpavitre śākhāpavitrayoḥ śākhāpavitreṣu

Compound śākhāpavitra -

Adverb -śākhāpavitram -śākhāpavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria