Declension table of ?śākhāntarīya

Deva

NeuterSingularDualPlural
Nominativeśākhāntarīyam śākhāntarīye śākhāntarīyāṇi
Vocativeśākhāntarīya śākhāntarīye śākhāntarīyāṇi
Accusativeśākhāntarīyam śākhāntarīye śākhāntarīyāṇi
Instrumentalśākhāntarīyeṇa śākhāntarīyābhyām śākhāntarīyaiḥ
Dativeśākhāntarīyāya śākhāntarīyābhyām śākhāntarīyebhyaḥ
Ablativeśākhāntarīyāt śākhāntarīyābhyām śākhāntarīyebhyaḥ
Genitiveśākhāntarīyasya śākhāntarīyayoḥ śākhāntarīyāṇām
Locativeśākhāntarīye śākhāntarīyayoḥ śākhāntarīyeṣu

Compound śākhāntarīya -

Adverb -śākhāntarīyam -śākhāntarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria