Declension table of ?śākhāntarīya

Deva

MasculineSingularDualPlural
Nominativeśākhāntarīyaḥ śākhāntarīyau śākhāntarīyāḥ
Vocativeśākhāntarīya śākhāntarīyau śākhāntarīyāḥ
Accusativeśākhāntarīyam śākhāntarīyau śākhāntarīyān
Instrumentalśākhāntarīyeṇa śākhāntarīyābhyām śākhāntarīyaiḥ śākhāntarīyebhiḥ
Dativeśākhāntarīyāya śākhāntarīyābhyām śākhāntarīyebhyaḥ
Ablativeśākhāntarīyāt śākhāntarīyābhyām śākhāntarīyebhyaḥ
Genitiveśākhāntarīyasya śākhāntarīyayoḥ śākhāntarīyāṇām
Locativeśākhāntarīye śākhāntarīyayoḥ śākhāntarīyeṣu

Compound śākhāntarīya -

Adverb -śākhāntarīyam -śākhāntarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria