Declension table of ?śākhāntara

Deva

NeuterSingularDualPlural
Nominativeśākhāntaram śākhāntare śākhāntarāṇi
Vocativeśākhāntara śākhāntare śākhāntarāṇi
Accusativeśākhāntaram śākhāntare śākhāntarāṇi
Instrumentalśākhāntareṇa śākhāntarābhyām śākhāntaraiḥ
Dativeśākhāntarāya śākhāntarābhyām śākhāntarebhyaḥ
Ablativeśākhāntarāt śākhāntarābhyām śākhāntarebhyaḥ
Genitiveśākhāntarasya śākhāntarayoḥ śākhāntarāṇām
Locativeśākhāntare śākhāntarayoḥ śākhāntareṣu

Compound śākhāntara -

Adverb -śākhāntaram -śākhāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria