Declension table of ?śākhāntagā

Deva

FeminineSingularDualPlural
Nominativeśākhāntagā śākhāntage śākhāntagāḥ
Vocativeśākhāntage śākhāntage śākhāntagāḥ
Accusativeśākhāntagām śākhāntage śākhāntagāḥ
Instrumentalśākhāntagayā śākhāntagābhyām śākhāntagābhiḥ
Dativeśākhāntagāyai śākhāntagābhyām śākhāntagābhyaḥ
Ablativeśākhāntagāyāḥ śākhāntagābhyām śākhāntagābhyaḥ
Genitiveśākhāntagāyāḥ śākhāntagayoḥ śākhāntagānām
Locativeśākhāntagāyām śākhāntagayoḥ śākhāntagāsu

Adverb -śākhāntagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria