Declension table of ?śākhāntaga

Deva

NeuterSingularDualPlural
Nominativeśākhāntagam śākhāntage śākhāntagāni
Vocativeśākhāntaga śākhāntage śākhāntagāni
Accusativeśākhāntagam śākhāntage śākhāntagāni
Instrumentalśākhāntagena śākhāntagābhyām śākhāntagaiḥ
Dativeśākhāntagāya śākhāntagābhyām śākhāntagebhyaḥ
Ablativeśākhāntagāt śākhāntagābhyām śākhāntagebhyaḥ
Genitiveśākhāntagasya śākhāntagayoḥ śākhāntagānām
Locativeśākhāntage śākhāntagayoḥ śākhāntageṣu

Compound śākhāntaga -

Adverb -śākhāntagam -śākhāntagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria