Declension table of ?śākhāmṛgatva

Deva

NeuterSingularDualPlural
Nominativeśākhāmṛgatvam śākhāmṛgatve śākhāmṛgatvāni
Vocativeśākhāmṛgatva śākhāmṛgatve śākhāmṛgatvāni
Accusativeśākhāmṛgatvam śākhāmṛgatve śākhāmṛgatvāni
Instrumentalśākhāmṛgatvena śākhāmṛgatvābhyām śākhāmṛgatvaiḥ
Dativeśākhāmṛgatvāya śākhāmṛgatvābhyām śākhāmṛgatvebhyaḥ
Ablativeśākhāmṛgatvāt śākhāmṛgatvābhyām śākhāmṛgatvebhyaḥ
Genitiveśākhāmṛgatvasya śākhāmṛgatvayoḥ śākhāmṛgatvānām
Locativeśākhāmṛgatve śākhāmṛgatvayoḥ śākhāmṛgatveṣu

Compound śākhāmṛgatva -

Adverb -śākhāmṛgatvam -śākhāmṛgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria