Declension table of ?śākhāmṛgagaṇāyutā

Deva

FeminineSingularDualPlural
Nominativeśākhāmṛgagaṇāyutā śākhāmṛgagaṇāyute śākhāmṛgagaṇāyutāḥ
Vocativeśākhāmṛgagaṇāyute śākhāmṛgagaṇāyute śākhāmṛgagaṇāyutāḥ
Accusativeśākhāmṛgagaṇāyutām śākhāmṛgagaṇāyute śākhāmṛgagaṇāyutāḥ
Instrumentalśākhāmṛgagaṇāyutayā śākhāmṛgagaṇāyutābhyām śākhāmṛgagaṇāyutābhiḥ
Dativeśākhāmṛgagaṇāyutāyai śākhāmṛgagaṇāyutābhyām śākhāmṛgagaṇāyutābhyaḥ
Ablativeśākhāmṛgagaṇāyutāyāḥ śākhāmṛgagaṇāyutābhyām śākhāmṛgagaṇāyutābhyaḥ
Genitiveśākhāmṛgagaṇāyutāyāḥ śākhāmṛgagaṇāyutayoḥ śākhāmṛgagaṇāyutānām
Locativeśākhāmṛgagaṇāyutāyām śākhāmṛgagaṇāyutayoḥ śākhāmṛgagaṇāyutāsu

Adverb -śākhāmṛgagaṇāyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria