Declension table of ?śākhāmṛgagaṇāyuta

Deva

NeuterSingularDualPlural
Nominativeśākhāmṛgagaṇāyutam śākhāmṛgagaṇāyute śākhāmṛgagaṇāyutāni
Vocativeśākhāmṛgagaṇāyuta śākhāmṛgagaṇāyute śākhāmṛgagaṇāyutāni
Accusativeśākhāmṛgagaṇāyutam śākhāmṛgagaṇāyute śākhāmṛgagaṇāyutāni
Instrumentalśākhāmṛgagaṇāyutena śākhāmṛgagaṇāyutābhyām śākhāmṛgagaṇāyutaiḥ
Dativeśākhāmṛgagaṇāyutāya śākhāmṛgagaṇāyutābhyām śākhāmṛgagaṇāyutebhyaḥ
Ablativeśākhāmṛgagaṇāyutāt śākhāmṛgagaṇāyutābhyām śākhāmṛgagaṇāyutebhyaḥ
Genitiveśākhāmṛgagaṇāyutasya śākhāmṛgagaṇāyutayoḥ śākhāmṛgagaṇāyutānām
Locativeśākhāmṛgagaṇāyute śākhāmṛgagaṇāyutayoḥ śākhāmṛgagaṇāyuteṣu

Compound śākhāmṛgagaṇāyuta -

Adverb -śākhāmṛgagaṇāyutam -śākhāmṛgagaṇāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria