Declension table of ?śākhāmṛgagaṇāyuta

Deva

MasculineSingularDualPlural
Nominativeśākhāmṛgagaṇāyutaḥ śākhāmṛgagaṇāyutau śākhāmṛgagaṇāyutāḥ
Vocativeśākhāmṛgagaṇāyuta śākhāmṛgagaṇāyutau śākhāmṛgagaṇāyutāḥ
Accusativeśākhāmṛgagaṇāyutam śākhāmṛgagaṇāyutau śākhāmṛgagaṇāyutān
Instrumentalśākhāmṛgagaṇāyutena śākhāmṛgagaṇāyutābhyām śākhāmṛgagaṇāyutaiḥ śākhāmṛgagaṇāyutebhiḥ
Dativeśākhāmṛgagaṇāyutāya śākhāmṛgagaṇāyutābhyām śākhāmṛgagaṇāyutebhyaḥ
Ablativeśākhāmṛgagaṇāyutāt śākhāmṛgagaṇāyutābhyām śākhāmṛgagaṇāyutebhyaḥ
Genitiveśākhāmṛgagaṇāyutasya śākhāmṛgagaṇāyutayoḥ śākhāmṛgagaṇāyutānām
Locativeśākhāmṛgagaṇāyute śākhāmṛgagaṇāyutayoḥ śākhāmṛgagaṇāyuteṣu

Compound śākhāmṛgagaṇāyuta -

Adverb -śākhāmṛgagaṇāyutam -śākhāmṛgagaṇāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria