Declension table of ?śākhāmṛgānīkapati

Deva

MasculineSingularDualPlural
Nominativeśākhāmṛgānīkapatiḥ śākhāmṛgānīkapatī śākhāmṛgānīkapatayaḥ
Vocativeśākhāmṛgānīkapate śākhāmṛgānīkapatī śākhāmṛgānīkapatayaḥ
Accusativeśākhāmṛgānīkapatim śākhāmṛgānīkapatī śākhāmṛgānīkapatīn
Instrumentalśākhāmṛgānīkapatinā śākhāmṛgānīkapatibhyām śākhāmṛgānīkapatibhiḥ
Dativeśākhāmṛgānīkapataye śākhāmṛgānīkapatibhyām śākhāmṛgānīkapatibhyaḥ
Ablativeśākhāmṛgānīkapateḥ śākhāmṛgānīkapatibhyām śākhāmṛgānīkapatibhyaḥ
Genitiveśākhāmṛgānīkapateḥ śākhāmṛgānīkapatyoḥ śākhāmṛgānīkapatīnām
Locativeśākhāmṛgānīkapatau śākhāmṛgānīkapatyoḥ śākhāmṛgānīkapatiṣu

Compound śākhāmṛgānīkapati -

Adverb -śākhāmṛgānīkapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria