Declension table of śākhāmṛga

Deva

MasculineSingularDualPlural
Nominativeśākhāmṛgaḥ śākhāmṛgau śākhāmṛgāḥ
Vocativeśākhāmṛga śākhāmṛgau śākhāmṛgāḥ
Accusativeśākhāmṛgam śākhāmṛgau śākhāmṛgān
Instrumentalśākhāmṛgeṇa śākhāmṛgābhyām śākhāmṛgaiḥ śākhāmṛgebhiḥ
Dativeśākhāmṛgāya śākhāmṛgābhyām śākhāmṛgebhyaḥ
Ablativeśākhāmṛgāt śākhāmṛgābhyām śākhāmṛgebhyaḥ
Genitiveśākhāmṛgasya śākhāmṛgayoḥ śākhāmṛgāṇām
Locativeśākhāmṛge śākhāmṛgayoḥ śākhāmṛgeṣu

Compound śākhāmṛga -

Adverb -śākhāmṛgam -śākhāmṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria