Declension table of ?śākhākaṇṭa

Deva

MasculineSingularDualPlural
Nominativeśākhākaṇṭaḥ śākhākaṇṭau śākhākaṇṭāḥ
Vocativeśākhākaṇṭa śākhākaṇṭau śākhākaṇṭāḥ
Accusativeśākhākaṇṭam śākhākaṇṭau śākhākaṇṭān
Instrumentalśākhākaṇṭena śākhākaṇṭābhyām śākhākaṇṭaiḥ śākhākaṇṭebhiḥ
Dativeśākhākaṇṭāya śākhākaṇṭābhyām śākhākaṇṭebhyaḥ
Ablativeśākhākaṇṭāt śākhākaṇṭābhyām śākhākaṇṭebhyaḥ
Genitiveśākhākaṇṭasya śākhākaṇṭayoḥ śākhākaṇṭānām
Locativeśākhākaṇṭe śākhākaṇṭayoḥ śākhākaṇṭeṣu

Compound śākhākaṇṭa -

Adverb -śākhākaṇṭam -śākhākaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria