Declension table of ?śākhāda

Deva

MasculineSingularDualPlural
Nominativeśākhādaḥ śākhādau śākhādāḥ
Vocativeśākhāda śākhādau śākhādāḥ
Accusativeśākhādam śākhādau śākhādān
Instrumentalśākhādena śākhādābhyām śākhādaiḥ śākhādebhiḥ
Dativeśākhādāya śākhādābhyām śākhādebhyaḥ
Ablativeśākhādāt śākhādābhyām śākhādebhyaḥ
Genitiveśākhādasya śākhādayoḥ śākhādānām
Locativeśākhāde śākhādayoḥ śākhādeṣu

Compound śākhāda -

Adverb -śākhādam -śākhādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria