Declension table of ?śākhācandranyāya

Deva

MasculineSingularDualPlural
Nominativeśākhācandranyāyaḥ śākhācandranyāyau śākhācandranyāyāḥ
Vocativeśākhācandranyāya śākhācandranyāyau śākhācandranyāyāḥ
Accusativeśākhācandranyāyam śākhācandranyāyau śākhācandranyāyān
Instrumentalśākhācandranyāyena śākhācandranyāyābhyām śākhācandranyāyaiḥ śākhācandranyāyebhiḥ
Dativeśākhācandranyāyāya śākhācandranyāyābhyām śākhācandranyāyebhyaḥ
Ablativeśākhācandranyāyāt śākhācandranyāyābhyām śākhācandranyāyebhyaḥ
Genitiveśākhācandranyāyasya śākhācandranyāyayoḥ śākhācandranyāyānām
Locativeśākhācandranyāye śākhācandranyāyayoḥ śākhācandranyāyeṣu

Compound śākhācandranyāya -

Adverb -śākhācandranyāyam -śākhācandranyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria