Declension table of ?śākhācaṅkramaṇa

Deva

NeuterSingularDualPlural
Nominativeśākhācaṅkramaṇam śākhācaṅkramaṇe śākhācaṅkramaṇāni
Vocativeśākhācaṅkramaṇa śākhācaṅkramaṇe śākhācaṅkramaṇāni
Accusativeśākhācaṅkramaṇam śākhācaṅkramaṇe śākhācaṅkramaṇāni
Instrumentalśākhācaṅkramaṇena śākhācaṅkramaṇābhyām śākhācaṅkramaṇaiḥ
Dativeśākhācaṅkramaṇāya śākhācaṅkramaṇābhyām śākhācaṅkramaṇebhyaḥ
Ablativeśākhācaṅkramaṇāt śākhācaṅkramaṇābhyām śākhācaṅkramaṇebhyaḥ
Genitiveśākhācaṅkramaṇasya śākhācaṅkramaṇayoḥ śākhācaṅkramaṇānām
Locativeśākhācaṅkramaṇe śākhācaṅkramaṇayoḥ śākhācaṅkramaṇeṣu

Compound śākhācaṅkramaṇa -

Adverb -śākhācaṅkramaṇam -śākhācaṅkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria