Declension table of ?śākhābhṛt

Deva

MasculineSingularDualPlural
Nominativeśākhābhṛt śākhābhṛtau śākhābhṛtaḥ
Vocativeśākhābhṛt śākhābhṛtau śākhābhṛtaḥ
Accusativeśākhābhṛtam śākhābhṛtau śākhābhṛtaḥ
Instrumentalśākhābhṛtā śākhābhṛdbhyām śākhābhṛdbhiḥ
Dativeśākhābhṛte śākhābhṛdbhyām śākhābhṛdbhyaḥ
Ablativeśākhābhṛtaḥ śākhābhṛdbhyām śākhābhṛdbhyaḥ
Genitiveśākhābhṛtaḥ śākhābhṛtoḥ śākhābhṛtām
Locativeśākhābhṛti śākhābhṛtoḥ śākhābhṛtsu

Compound śākhābhṛt -

Adverb -śākhābhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria