Declension table of ?śākhābāhu

Deva

MasculineSingularDualPlural
Nominativeśākhābāhuḥ śākhābāhū śākhābāhavaḥ
Vocativeśākhābāho śākhābāhū śākhābāhavaḥ
Accusativeśākhābāhum śākhābāhū śākhābāhūn
Instrumentalśākhābāhunā śākhābāhubhyām śākhābāhubhiḥ
Dativeśākhābāhave śākhābāhubhyām śākhābāhubhyaḥ
Ablativeśākhābāhoḥ śākhābāhubhyām śākhābāhubhyaḥ
Genitiveśākhābāhoḥ śākhābāhvoḥ śākhābāhūnām
Locativeśākhābāhau śākhābāhvoḥ śākhābāhuṣu

Compound śākhābāhu -

Adverb -śākhābāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria