Declension table of ?śākekṣu

Deva

MasculineSingularDualPlural
Nominativeśākekṣuḥ śākekṣū śākekṣavaḥ
Vocativeśākekṣo śākekṣū śākekṣavaḥ
Accusativeśākekṣum śākekṣū śākekṣūn
Instrumentalśākekṣuṇā śākekṣubhyām śākekṣubhiḥ
Dativeśākekṣave śākekṣubhyām śākekṣubhyaḥ
Ablativeśākekṣoḥ śākekṣubhyām śākekṣubhyaḥ
Genitiveśākekṣoḥ śākekṣvoḥ śākekṣūṇām
Locativeśākekṣau śākekṣvoḥ śākekṣuṣu

Compound śākekṣu -

Adverb -śākekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria