Declension table of ?śākaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativeśākaśreṣṭhaḥ śākaśreṣṭhau śākaśreṣṭhāḥ
Vocativeśākaśreṣṭha śākaśreṣṭhau śākaśreṣṭhāḥ
Accusativeśākaśreṣṭham śākaśreṣṭhau śākaśreṣṭhān
Instrumentalśākaśreṣṭhena śākaśreṣṭhābhyām śākaśreṣṭhaiḥ śākaśreṣṭhebhiḥ
Dativeśākaśreṣṭhāya śākaśreṣṭhābhyām śākaśreṣṭhebhyaḥ
Ablativeśākaśreṣṭhāt śākaśreṣṭhābhyām śākaśreṣṭhebhyaḥ
Genitiveśākaśreṣṭhasya śākaśreṣṭhayoḥ śākaśreṣṭhānām
Locativeśākaśreṣṭhe śākaśreṣṭhayoḥ śākaśreṣṭheṣu

Compound śākaśreṣṭha -

Adverb -śākaśreṣṭham -śākaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria