Declension table of ?śākaviḍambakā

Deva

FeminineSingularDualPlural
Nominativeśākaviḍambakā śākaviḍambake śākaviḍambakāḥ
Vocativeśākaviḍambake śākaviḍambake śākaviḍambakāḥ
Accusativeśākaviḍambakām śākaviḍambake śākaviḍambakāḥ
Instrumentalśākaviḍambakayā śākaviḍambakābhyām śākaviḍambakābhiḥ
Dativeśākaviḍambakāyai śākaviḍambakābhyām śākaviḍambakābhyaḥ
Ablativeśākaviḍambakāyāḥ śākaviḍambakābhyām śākaviḍambakābhyaḥ
Genitiveśākaviḍambakāyāḥ śākaviḍambakayoḥ śākaviḍambakānām
Locativeśākaviḍambakāyām śākaviḍambakayoḥ śākaviḍambakāsu

Adverb -śākaviḍambakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria