Declension table of ?śākavāṭikā

Deva

FeminineSingularDualPlural
Nominativeśākavāṭikā śākavāṭike śākavāṭikāḥ
Vocativeśākavāṭike śākavāṭike śākavāṭikāḥ
Accusativeśākavāṭikām śākavāṭike śākavāṭikāḥ
Instrumentalśākavāṭikayā śākavāṭikābhyām śākavāṭikābhiḥ
Dativeśākavāṭikāyai śākavāṭikābhyām śākavāṭikābhyaḥ
Ablativeśākavāṭikāyāḥ śākavāṭikābhyām śākavāṭikābhyaḥ
Genitiveśākavāṭikāyāḥ śākavāṭikayoḥ śākavāṭikānām
Locativeśākavāṭikāyām śākavāṭikayoḥ śākavāṭikāsu

Adverb -śākavāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria