Declension table of ?śākavāṭaka

Deva

MasculineSingularDualPlural
Nominativeśākavāṭakaḥ śākavāṭakau śākavāṭakāḥ
Vocativeśākavāṭaka śākavāṭakau śākavāṭakāḥ
Accusativeśākavāṭakam śākavāṭakau śākavāṭakān
Instrumentalśākavāṭakena śākavāṭakābhyām śākavāṭakaiḥ śākavāṭakebhiḥ
Dativeśākavāṭakāya śākavāṭakābhyām śākavāṭakebhyaḥ
Ablativeśākavāṭakāt śākavāṭakābhyām śākavāṭakebhyaḥ
Genitiveśākavāṭakasya śākavāṭakayoḥ śākavāṭakānām
Locativeśākavāṭake śākavāṭakayoḥ śākavāṭakeṣu

Compound śākavāṭaka -

Adverb -śākavāṭakam -śākavāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria