Declension table of ?śākavāṭa

Deva

MasculineSingularDualPlural
Nominativeśākavāṭaḥ śākavāṭau śākavāṭāḥ
Vocativeśākavāṭa śākavāṭau śākavāṭāḥ
Accusativeśākavāṭam śākavāṭau śākavāṭān
Instrumentalśākavāṭena śākavāṭābhyām śākavāṭaiḥ śākavāṭebhiḥ
Dativeśākavāṭāya śākavāṭābhyām śākavāṭebhyaḥ
Ablativeśākavāṭāt śākavāṭābhyām śākavāṭebhyaḥ
Genitiveśākavāṭasya śākavāṭayoḥ śākavāṭānām
Locativeśākavāṭe śākavāṭayoḥ śākavāṭeṣu

Compound śākavāṭa -

Adverb -śākavāṭam -śākavāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria