Declension table of śākavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeśākavṛkṣaḥ śākavṛkṣau śākavṛkṣāḥ
Vocativeśākavṛkṣa śākavṛkṣau śākavṛkṣāḥ
Accusativeśākavṛkṣam śākavṛkṣau śākavṛkṣān
Instrumentalśākavṛkṣeṇa śākavṛkṣābhyām śākavṛkṣaiḥ śākavṛkṣebhiḥ
Dativeśākavṛkṣāya śākavṛkṣābhyām śākavṛkṣebhyaḥ
Ablativeśākavṛkṣāt śākavṛkṣābhyām śākavṛkṣebhyaḥ
Genitiveśākavṛkṣasya śākavṛkṣayoḥ śākavṛkṣāṇām
Locativeśākavṛkṣe śākavṛkṣayoḥ śākavṛkṣeṣu

Compound śākavṛkṣa -

Adverb -śākavṛkṣam -śākavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria