Declension table of ?śākataru

Deva

MasculineSingularDualPlural
Nominativeśākataruḥ śākatarū śākataravaḥ
Vocativeśākataro śākatarū śākataravaḥ
Accusativeśākatarum śākatarū śākatarūn
Instrumentalśākataruṇā śākatarubhyām śākatarubhiḥ
Dativeśākatarave śākatarubhyām śākatarubhyaḥ
Ablativeśākataroḥ śākatarubhyām śākatarubhyaḥ
Genitiveśākataroḥ śākatarvoḥ śākatarūṇām
Locativeśākatarau śākatarvoḥ śākataruṣu

Compound śākataru -

Adverb -śākataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria