Declension table of ?śākarasa

Deva

MasculineSingularDualPlural
Nominativeśākarasaḥ śākarasau śākarasāḥ
Vocativeśākarasa śākarasau śākarasāḥ
Accusativeśākarasam śākarasau śākarasān
Instrumentalśākarasena śākarasābhyām śākarasaiḥ śākarasebhiḥ
Dativeśākarasāya śākarasābhyām śākarasebhyaḥ
Ablativeśākarasāt śākarasābhyām śākarasebhyaḥ
Genitiveśākarasasya śākarasayoḥ śākarasānām
Locativeśākarase śākarasayoḥ śākaraseṣu

Compound śākarasa -

Adverb -śākarasam -śākarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria