Declension table of ?śākaracita

Deva

NeuterSingularDualPlural
Nominativeśākaracitam śākaracite śākaracitāni
Vocativeśākaracita śākaracite śākaracitāni
Accusativeśākaracitam śākaracite śākaracitāni
Instrumentalśākaracitena śākaracitābhyām śākaracitaiḥ
Dativeśākaracitāya śākaracitābhyām śākaracitebhyaḥ
Ablativeśākaracitāt śākaracitābhyām śākaracitebhyaḥ
Genitiveśākaracitasya śākaracitayoḥ śākaracitānām
Locativeśākaracite śākaracitayoḥ śākaraciteṣu

Compound śākaracita -

Adverb -śākaracitam -śākaracitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria