Declension table of ?śākapūṇi

Deva

MasculineSingularDualPlural
Nominativeśākapūṇiḥ śākapūṇī śākapūṇayaḥ
Vocativeśākapūṇe śākapūṇī śākapūṇayaḥ
Accusativeśākapūṇim śākapūṇī śākapūṇīn
Instrumentalśākapūṇinā śākapūṇibhyām śākapūṇibhiḥ
Dativeśākapūṇaye śākapūṇibhyām śākapūṇibhyaḥ
Ablativeśākapūṇeḥ śākapūṇibhyām śākapūṇibhyaḥ
Genitiveśākapūṇeḥ śākapūṇyoḥ śākapūṇīnām
Locativeśākapūṇau śākapūṇyoḥ śākapūṇiṣu

Compound śākapūṇi -

Adverb -śākapūṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria