Declension table of ?śākapiṇḍī

Deva

FeminineSingularDualPlural
Nominativeśākapiṇḍī śākapiṇḍyau śākapiṇḍyaḥ
Vocativeśākapiṇḍi śākapiṇḍyau śākapiṇḍyaḥ
Accusativeśākapiṇḍīm śākapiṇḍyau śākapiṇḍīḥ
Instrumentalśākapiṇḍyā śākapiṇḍībhyām śākapiṇḍībhiḥ
Dativeśākapiṇḍyai śākapiṇḍībhyām śākapiṇḍībhyaḥ
Ablativeśākapiṇḍyāḥ śākapiṇḍībhyām śākapiṇḍībhyaḥ
Genitiveśākapiṇḍyāḥ śākapiṇḍyoḥ śākapiṇḍīnām
Locativeśākapiṇḍyām śākapiṇḍyoḥ śākapiṇḍīṣu

Compound śākapiṇḍi - śākapiṇḍī -

Adverb -śākapiṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria