Declension table of ?śākambharīya

Deva

MasculineSingularDualPlural
Nominativeśākambharīyaḥ śākambharīyau śākambharīyāḥ
Vocativeśākambharīya śākambharīyau śākambharīyāḥ
Accusativeśākambharīyam śākambharīyau śākambharīyān
Instrumentalśākambharīyeṇa śākambharīyābhyām śākambharīyaiḥ śākambharīyebhiḥ
Dativeśākambharīyāya śākambharīyābhyām śākambharīyebhyaḥ
Ablativeśākambharīyāt śākambharīyābhyām śākambharīyebhyaḥ
Genitiveśākambharīyasya śākambharīyayoḥ śākambharīyāṇām
Locativeśākambharīye śākambharīyayoḥ śākambharīyeṣu

Compound śākambharīya -

Adverb -śākambharīyam -śākambharīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria