Declension table of ?śākalyasaṃhitāpariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeśākalyasaṃhitāpariśiṣṭam śākalyasaṃhitāpariśiṣṭe śākalyasaṃhitāpariśiṣṭāni
Vocativeśākalyasaṃhitāpariśiṣṭa śākalyasaṃhitāpariśiṣṭe śākalyasaṃhitāpariśiṣṭāni
Accusativeśākalyasaṃhitāpariśiṣṭam śākalyasaṃhitāpariśiṣṭe śākalyasaṃhitāpariśiṣṭāni
Instrumentalśākalyasaṃhitāpariśiṣṭena śākalyasaṃhitāpariśiṣṭābhyām śākalyasaṃhitāpariśiṣṭaiḥ
Dativeśākalyasaṃhitāpariśiṣṭāya śākalyasaṃhitāpariśiṣṭābhyām śākalyasaṃhitāpariśiṣṭebhyaḥ
Ablativeśākalyasaṃhitāpariśiṣṭāt śākalyasaṃhitāpariśiṣṭābhyām śākalyasaṃhitāpariśiṣṭebhyaḥ
Genitiveśākalyasaṃhitāpariśiṣṭasya śākalyasaṃhitāpariśiṣṭayoḥ śākalyasaṃhitāpariśiṣṭānām
Locativeśākalyasaṃhitāpariśiṣṭe śākalyasaṃhitāpariśiṣṭayoḥ śākalyasaṃhitāpariśiṣṭeṣu

Compound śākalyasaṃhitāpariśiṣṭa -

Adverb -śākalyasaṃhitāpariśiṣṭam -śākalyasaṃhitāpariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria