Declension table of ?śākalyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśākalyasaṃhitā śākalyasaṃhite śākalyasaṃhitāḥ
Vocativeśākalyasaṃhite śākalyasaṃhite śākalyasaṃhitāḥ
Accusativeśākalyasaṃhitām śākalyasaṃhite śākalyasaṃhitāḥ
Instrumentalśākalyasaṃhitayā śākalyasaṃhitābhyām śākalyasaṃhitābhiḥ
Dativeśākalyasaṃhitāyai śākalyasaṃhitābhyām śākalyasaṃhitābhyaḥ
Ablativeśākalyasaṃhitāyāḥ śākalyasaṃhitābhyām śākalyasaṃhitābhyaḥ
Genitiveśākalyasaṃhitāyāḥ śākalyasaṃhitayoḥ śākalyasaṃhitānām
Locativeśākalyasaṃhitāyām śākalyasaṃhitayoḥ śākalyasaṃhitāsu

Adverb -śākalyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria