Declension table of ?śākalyapitṛ

Deva

MasculineSingularDualPlural
Nominativeśākalyapitā śākalyapitārau śākalyapitāraḥ
Vocativeśākalyapitaḥ śākalyapitārau śākalyapitāraḥ
Accusativeśākalyapitāram śākalyapitārau śākalyapitṝn
Instrumentalśākalyapitrā śākalyapitṛbhyām śākalyapitṛbhiḥ
Dativeśākalyapitre śākalyapitṛbhyām śākalyapitṛbhyaḥ
Ablativeśākalyapituḥ śākalyapitṛbhyām śākalyapitṛbhyaḥ
Genitiveśākalyapituḥ śākalyapitroḥ śākalyapitṝṇām
Locativeśākalyapitari śākalyapitroḥ śākalyapitṛṣu

Compound śākalyapitṛ -

Adverb -śākalyapitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria