Declension table of ?śākalikī

Deva

FeminineSingularDualPlural
Nominativeśākalikī śākalikyau śākalikyaḥ
Vocativeśākaliki śākalikyau śākalikyaḥ
Accusativeśākalikīm śākalikyau śākalikīḥ
Instrumentalśākalikyā śākalikībhyām śākalikībhiḥ
Dativeśākalikyai śākalikībhyām śākalikībhyaḥ
Ablativeśākalikyāḥ śākalikībhyām śākalikībhyaḥ
Genitiveśākalikyāḥ śākalikyoḥ śākalikīnām
Locativeśākalikyām śākalikyoḥ śākalikīṣu

Compound śākaliki - śākalikī -

Adverb -śākaliki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria