Declension table of ?śākalika

Deva

MasculineSingularDualPlural
Nominativeśākalikaḥ śākalikau śākalikāḥ
Vocativeśākalika śākalikau śākalikāḥ
Accusativeśākalikam śākalikau śākalikān
Instrumentalśākalikena śākalikābhyām śākalikaiḥ śākalikebhiḥ
Dativeśākalikāya śākalikābhyām śākalikebhyaḥ
Ablativeśākalikāt śākalikābhyām śākalikebhyaḥ
Genitiveśākalikasya śākalikayoḥ śākalikānām
Locativeśākalike śākalikayoḥ śākalikeṣu

Compound śākalika -

Adverb -śākalikam -śākalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria