Declension table of ?śākalaka

Deva

MasculineSingularDualPlural
Nominativeśākalakaḥ śākalakau śākalakāḥ
Vocativeśākalaka śākalakau śākalakāḥ
Accusativeśākalakam śākalakau śākalakān
Instrumentalśākalakena śākalakābhyām śākalakaiḥ śākalakebhiḥ
Dativeśākalakāya śākalakābhyām śākalakebhyaḥ
Ablativeśākalakāt śākalakābhyām śākalakebhyaḥ
Genitiveśākalakasya śākalakayoḥ śākalakānām
Locativeśākalake śākalakayoḥ śākalakeṣu

Compound śākalaka -

Adverb -śākalakam -śākalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria