Declension table of ?śākajagdhā

Deva

FeminineSingularDualPlural
Nominativeśākajagdhā śākajagdhe śākajagdhāḥ
Vocativeśākajagdhe śākajagdhe śākajagdhāḥ
Accusativeśākajagdhām śākajagdhe śākajagdhāḥ
Instrumentalśākajagdhayā śākajagdhābhyām śākajagdhābhiḥ
Dativeśākajagdhāyai śākajagdhābhyām śākajagdhābhyaḥ
Ablativeśākajagdhāyāḥ śākajagdhābhyām śākajagdhābhyaḥ
Genitiveśākajagdhāyāḥ śākajagdhayoḥ śākajagdhānām
Locativeśākajagdhāyām śākajagdhayoḥ śākajagdhāsu

Adverb -śākajagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria