Declension table of ?śākajagdha

Deva

NeuterSingularDualPlural
Nominativeśākajagdham śākajagdhe śākajagdhāni
Vocativeśākajagdha śākajagdhe śākajagdhāni
Accusativeśākajagdham śākajagdhe śākajagdhāni
Instrumentalśākajagdhena śākajagdhābhyām śākajagdhaiḥ
Dativeśākajagdhāya śākajagdhābhyām śākajagdhebhyaḥ
Ablativeśākajagdhāt śākajagdhābhyām śākajagdhebhyaḥ
Genitiveśākajagdhasya śākajagdhayoḥ śākajagdhānām
Locativeśākajagdhe śākajagdhayoḥ śākajagdheṣu

Compound śākajagdha -

Adverb -śākajagdham -śākajagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria