Declension table of śākadvīpīya

Deva

NeuterSingularDualPlural
Nominativeśākadvīpīyam śākadvīpīye śākadvīpīyāni
Vocativeśākadvīpīya śākadvīpīye śākadvīpīyāni
Accusativeśākadvīpīyam śākadvīpīye śākadvīpīyāni
Instrumentalśākadvīpīyena śākadvīpīyābhyām śākadvīpīyaiḥ
Dativeśākadvīpīyāya śākadvīpīyābhyām śākadvīpīyebhyaḥ
Ablativeśākadvīpīyāt śākadvīpīyābhyām śākadvīpīyebhyaḥ
Genitiveśākadvīpīyasya śākadvīpīyayoḥ śākadvīpīyānām
Locativeśākadvīpīye śākadvīpīyayoḥ śākadvīpīyeṣu

Compound śākadvīpīya -

Adverb -śākadvīpīyam -śākadvīpīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria