Declension table of śākadvīpa

Deva

MasculineSingularDualPlural
Nominativeśākadvīpaḥ śākadvīpau śākadvīpāḥ
Vocativeśākadvīpa śākadvīpau śākadvīpāḥ
Accusativeśākadvīpam śākadvīpau śākadvīpān
Instrumentalśākadvīpena śākadvīpābhyām śākadvīpaiḥ śākadvīpebhiḥ
Dativeśākadvīpāya śākadvīpābhyām śākadvīpebhyaḥ
Ablativeśākadvīpāt śākadvīpābhyām śākadvīpebhyaḥ
Genitiveśākadvīpasya śākadvīpayoḥ śākadvīpānām
Locativeśākadvīpe śākadvīpayoḥ śākadvīpeṣu

Compound śākadvīpa -

Adverb -śākadvīpam -śākadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria